- हलम् _halam
- हलम् [हल् घञर्थे करणे क]1 A plough; वहसि वपुषि विशदे वसनं जलदाभम् । हलहतिभीतिमिलितयमुनाभम्; or हलं कलयते Gīt.1.-2 Deformity, ugliness; ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता । हलं नामेह वैरूप्यं हल्यं तत्प्रभवं भवेत् ॥ Rām.7.3. 22.-3 Hindrance.-4 Quarrel.-Comp. -अभः a pie- bald horse.-आयुधः 1 an epithet of Balarāma.-2 N. of the author of अभिधान-रत्नमाला.-ककुद् f. the projecting beam of the plough.-गोलकः a kind of insect; फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकाः । चोरयित्वा च निष्पावं जायते हलगो- लकः ॥ Mb.13 111.1 (com. हलगोलकः दीर्घपुच्छो गोलरूपी कीटविशेषः).-दण्डः the shaft or pole of a plough.-धर, -भृत् m.1 a ploughman.-2 N. of Balarāma; केशव धृतहलधररूप जय जगदीश हरे Gīt.1; अंसन्यस्ते सति हलभृतो मेचके वाससीव Me.61.-भूतिः, -भृतिः f. ploughing, agriculture, husbandry.-मार्गः a furrow.-मुखम् a ploughshare,-वाहा a particular landmeasure.-सीरः a ploughshare.-हति f.1 striking or drawing along with a plough.-2 ploughing.
Sanskrit-English dictionary. 2013.