हलम् _halam

हलम् _halam
हलम् [हल् घञर्थे करणे क]
1 A plough; वहसि वपुषि विशदे वसनं जलदाभम् । हलहतिभीतिमिलितयमुनाभम्; or हलं कलयते Gīt.1.
-2 Deformity, ugliness; ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता । हलं नामेह वैरूप्यं हल्यं तत्प्रभवं भवेत् ॥ Rām.7.3. 22.
-3 Hindrance.
-4 Quarrel.
-Comp. -अभः a pie- bald horse.
-आयुधः 1 an epithet of Balarāma.
-2 N. of the author of अभिधान-रत्नमाला.
-ककुद् f. the projecting beam of the plough.
-गोलकः a kind of insect; फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकाः । चोरयित्वा च निष्पावं जायते हलगो- लकः ॥ Mb.13 111.1 (com. हलगोलकः दीर्घपुच्छो गोलरूपी कीटविशेषः).
-दण्डः the shaft or pole of a plough.
-धर, -भृत् m.
1 a ploughman.
-2 N. of Balarāma; केशव धृतहलधररूप जय जगदीश हरे Gīt.1; अंसन्यस्ते सति हलभृतो मेचके वाससीव Me.61.
-भूतिः, -भृतिः f. ploughing, agriculture, husbandry.
-मार्गः a furrow.
-मुखम् a ploughshare,
-वाहा a particular landmeasure.
-सीरः a ploughshare.
-हति f.
1 striking or drawing along with a plough.
-2 ploughing.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужен реферат?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”